- Get link
- X
- Other Apps
💎💎 *संस्कृताचार्य दीपक पाण्डेय प्रयागराज एकेडमी * 💎💎 💎 *समास प्रकरण प्रश्नोत्तरी* 💎 *प्रश्न=1. संज्ञापरिभाषम् - अत्र क:द्वन्द्व: ?* *A.इतरेत्तरयोगद्वन्द्व:* *B. समाहारद्वन्द्व:*✅ *C. एकशेषद्वन्द्व:* *D .द्वन्द्व:नास्त्येव* *२.परार्थाभिधान क्या है ?* *अ. वृत्ति*✅ *इ. विग्रह* *उ. कारक* *ण. क्रिया* *३.उप कृष्णम् में उप का अर्थ है -* *अ. विभक्ति* *इ. समीप*✅ *उ. समृद्धि* *ण. अत्यय* *४.प्रत्यर्थम् में समास है -* *अ.केवल* *इ.अव्ययीभाव*✅ *उ. द्विगु* *ण्.तत्पुरुष* *५.दुर्यवनम् में कौनसा समास है?* *अ. कर्मधारय* *इ.द्विगु* *उ.अल्लुक्* *ण्. अव्ययी भाव*✅ *६.चोरभयम् में कौनसा समास है?* *अ.षष्ठी तत्पुरुष* *इ.सप्तमी तत्पुरुष* *उ.पंचमी तत्पुरुष*✅ *ण्. बहु ब्रीही* *७.यूप दारू में कौनसा समास है?* *अ.चतुर्थी तत्पुरुष*✅ *इ. षष्ठी तत्पुरुष* *उ. पंचमी तत्पुरुष* *ण्. कर्मधारय* *८.नखभिन्न: में कौनसा समास है?* *अ.तृतीया तत्पुरुष*✅ *इ. षष्ठी तत्पुरुष* *उ. पंचमी तत्पुरुष* *ण्. कर्मधारय* *प्रश्न=9." देशहितम् " - विग्रहवाक्यं दर्शय-?*...
Comments
Post a Comment